A 587-10 Prauḍhamanoramā
Manuscript culture infobox
Filmed in: A 587/10
Title: Prauḍhamanoramā
Dimensions: 29.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:
Reel No. A 587-10
Inventory No. 55361
Title Prauḍhamanoramā
Remarks a commentary on the Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Folios 20
Lines per Folio 12–15
Foliation figures on the verso, in the upper left-hand margin under the abbreviation prau.ma. kṛ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/6966
Manuscript Features
The MS contains the text from the beginning of the kṛdanta chapter to the videḥ śaturvasuḥ (7.1.36) sūtra of the same chapter.
Excerpts
Beginning
śrīpatañjalaye namaḥ || ||
dhātoḥ || yadyapi dhātor ekāco halāder iti sūtrād dhātor itiy anuvarttata eva tathāpi ārddhadhātukasaṃjñāyā āśritaśabdavyāpāratvalābhāya punar dhātugrahaṇaṃ | anyathā lūbhyāṃ pūbhyām ityādāv iguṇau syātāṃ || dhātor vihitatvena bhyāmāder ārddhadhātukatvāt siddhāṃte tu dhātor ity evam avidhānān neti dik | (fol. 1v1–3)
End
punar iti | evaṃ hi punar vidhiḥ saṃpadyate | sa ca prathamenāprāpte pi kvacit pravṛtyartha iti bhāvaḥ | prathameti upalakṣaṇam idaṃ tena sāmānādhikaraṇyābhāvo pīty arthaḥ | tena kurvatotpattyaṃ kaurvataḥ | kurvato bhaktiḥ kurvad bhaktiḥ | kurvāṇa bhaktir iti pratyayottarapadayor api siddhyati | videḥ śatur vasuḥ || sthānivatvād eva siddhe vaso rugitkaraṇaṃ vasoḥ saṃprasāraṇam ity atra kvasor api grahaṇārthaṃ | anubaṃdhagrahaṇaparibhāṣāpi tatsāmarthyād eva na pravarttate | pūṅ yajoḥ | ṇvulādivat tvalaṃ troyaṃ | na tu śatrād iva ʼtrādeśaḥ tathā (fol. 20v1–6)
Colophon
-
Microfilm Details
Reel No. A 587/1
Date of Filming 29-05-1973
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 18-02-2010