A 587-10 Prauḍhamanoramā

Template:NR

Manuscript culture infobox

Filmed in: A 587/10
Title: Prauḍhamanoramā
Dimensions: 29.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6966
Remarks:


Reel No. A 587-10

Inventory No. 55361

Title Prauḍhamanoramā

Remarks a commentary on the Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Folios 20

Lines per Folio 12–15

Foliation figures on the verso, in the upper left-hand margin under the abbreviation prau.ma. kṛ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6966

Manuscript Features

The MS contains the text from the beginning of the kṛdanta chapter to the videḥ śaturvasuḥ (7.1.36) sūtra of the same chapter.

Excerpts

Beginning

śrīpatañjalaye namaḥ || ||

dhātoḥ || yadyapi dhātor ekāco halāder iti sūtrād dhātor itiy anuvarttata eva tathāpi ārddhadhātukasaṃjñāyā āśritaśabdavyāpāratvalābhāya punar dhātugrahaṇaṃ | anyathā lūbhyāṃ pūbhyām ityādāv iguṇau syātāṃ || dhātor vihitatvena bhyāmāder ārddhadhātukatvāt siddhāṃte tu dhātor ity evam avidhānān neti dik | (fol. 1v1–3)

End

punar iti | evaṃ hi punar vidhiḥ saṃpadyate | sa ca prathamenāprāpte pi kvacit pravṛtyartha iti bhāvaḥ | prathameti upalakṣaṇam idaṃ tena sāmānādhikaraṇyābhāvo pīty arthaḥ | tena kurvatotpattyaṃ kaurvataḥ | kurvato bhaktiḥ kurvad bhaktiḥ | kurvāṇa bhaktir iti pratyayottarapadayor api siddhyati | videḥ śatur vasuḥ || sthānivatvād eva siddhe vaso rugitkaraṇaṃ vasoḥ saṃprasāraṇam ity atra kvasor api grahaṇārthaṃ | anubaṃdhagrahaṇaparibhāṣāpi tatsāmarthyād eva na pravarttate | pūṅ yajoḥ | ṇvulādivat tvalaṃ troyaṃ | na tu śatrād iva ʼtrādeśaḥ tathā (fol. 20v1–6)

Colophon

-

Microfilm Details

Reel No. A 587/1

Date of Filming 29-05-1973

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 18-02-2010